||Sundarakanda ||

|| Sarga 37||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||ōm tat sat||

sundarakāṁḍa.
atha saptatriṁśassargaḥ

sītā tadvacanaṁ śrutvā pūrṇacaṁdra nibhānanā|
hanūmaṁta muvācēdaṁ dharmārthasahitaṁ vacaḥ||1||

amr̥taṁ viṣasaṁspr̥ṣṭaṁ tvayā vānarabhāṣitam|
yacca nānyamanā rāmō yacca śōkaparāyaṇaḥ||2||

aiśvaryē vā suvistīrṇē vyasanē vā sudāruṇē|
rajjvēva puruṣaṁ baddhvā kr̥tāṁtaṁ parikarṣati||3||

vidhirnūnamasaṁhāryaḥ prāṇināṁ plavagōttamaḥ|
saumitraṁ māṁ ca rāmaṁ ca vyasanaiḥ paśya mōhitān||4||

śōkasyāsya kadā pāraṁ rāghavōsdhigamiṣyati|
plavamānaḥ pariśrāṁtō hatanau ssāgarē yathā||5||

rākṣāsānāṁ vadhaṁ kr̥tvā sūdayitvā ca rāvaṇaṁ|
laṁkā munmūlitāṁ kr̥tvā kadā drakṣyati māṁ patiḥ||6||

sa vācya ssaṁvatsara svēti yāva dēva na pūryatē|
ayaṁ saṁvatsaraḥ kālaḥ tāvaddhi mama jīvitam||7||

vartatē daśamē māsō dvautu śēṣau plavaṁgama|
rāvaṇēna nr̥śaṁsēna samayō yaḥ kr̥tō mama||8||

vibhīṣaṇēna ca bhrātrā mama niryātanaṁ prati|
anunītaḥ prayatnēna na ca tat kurutē matim||9||

mama prati pradānaṁ hi rāvaṇasya na rōcatē|
rāvaṇaṁ mārgatē saṁkhyē mr̥tyuḥ kālavaśaṁ gatam||10||

jyēṣṭhā kanyāsnalā nāma vibhīṣaṇa sutā kapē|
tayā mamēda mākhyātaṁ mātrā prahitayā svayam||11||

asaṁśayaṁ hariśrēṣṭha kṣipraṁ māṁ prāpsyatē patiḥ|
aṁtarātmā hi mē śuddhaḥ tasmiṁ śca bahavō guṇāḥ||12||

utsāhaḥ pauruṣaṁ sattva mānr̥śaṁsyaṁ kr̥tajñatā|
vikramaśca prabhāvaśca saṁti vānara rāghavē||13||

caturdaśa sahasrāṇī rākṣasānāṁ jaghāna yaḥ|
janasthānē vinā bhrātrā śatruḥ kaḥ tasya nō dvijēt||14||

na sa śakya stulayituṁ vyasanaiḥ puruṣarṣabha|
ahaṁ tasya prabhāvajñā śakrasyēva pulōmajā||15||

śarajālāṁśumān śūraḥ kapē rāmadivākaraḥ|
śatrurakṣōmayaṁ tōyaṁ upaśōṣaṁ nayiṣyati||16||

iti saṁjalpamānāṁ tāṁ rāmārthē śōkakarṣitām|
aśrusaṁpūrṇanayanāṁ uvāca vacanaṁ kapiḥ||17||

śrutvaivatu vacō mahyaṁ kṣipra mēṣyati rāghavaḥ|
camūṁ prakarṣanmahatīṁ haryr̥kṣagaṇasaṁkulām||18||

athavā mōcayiṣyāmi tvāṁ adyaiva varānanē|
asmāt duḥkhāt upārōha mama pr̥ṣṭhamaniṁditē||19||

tvāṁ hi pr̥ṣṭhagatāṁ kr̥tvā saṁtariṣyāmi sāgaram|
śakti rastihi mē vōḍhuṁ laṁkā mapi sa rāvaṇam||20||

ahaṁ prasravaṇa sthāya rāghavāyādya maithili|
prāpayiṣyāmi śakrāya havyaṁ huta mivānalaḥ||21||

drakṣa syadyaiva vaidēhi rāghavaṁ saha lakṣmaṇam|
vyavasāya samāyuktaṁ viṣṇuṁ daityavathē yathā||22||

tvaddarśanakr̥tōtsāhamāśramasthaṁ mahābalam|
puraṁdara mivāsīnaṁ nākarājasya mūrthani||23||

pr̥ṣṭhamārōha mēdēvī mā vikāṁkṣasva śōbhanē|
yōgamanviccha rāmēṇa śaśāṁkē nēva rōhiṇī||24||

kathayaṁtīva caṁdrēṇa sūryēṇa ca mahārciṣā|
matpr̥ṣṭhamadhiruhya tvaṁ tarāsskāśamahārṇavau||25||

na hi mē saṁprayātasya tvā mitō nayatōs‍ṁganē|
anugaṁtuṁ gatiṁ śaktā ssarvē laṁkānivāsinaḥ||26||

yathāvāha miha prāptaḥ tathaivāhamasaṁśayaḥ|
yāsyāmi paśya vaidēhī tvāmudyama vihāyasam||27||

maithilī tu hariśrēṣṭhāt śrutvā vacanamadbhutam|
harṣavismita sarvāṁgī hanumaṁta mathābravīt||28||

hanuman dūra madhvānaṁ kathaṁ māṁ vōḍhumicchasi|
tadēva khalu tē manyē kapitvaṁ hariyūthapa||29||

kathaṁ vālpaśarīrastvaṁ māmitō nētu micchasi|
sakāśaṁ mānavēṁdrasya bharturmē plavagarṣabha||30||

sītāyā vacanaṁ śrutvā hanumān mārutātmajaḥ|
ciṁtayāmāsa lakṣmīvānnavaṁ paribhavaṁ kr̥tam||31||

na mē jānāti sattvaṁ vā prabhāvaṁ vāssitēkṣaṇā|
tasmāt paśyatu vaidēhī yadrūpaṁ mama kāmataḥ||32||

iti saṁcitya hanumāṁstadā plavagasattamaḥ|
darśayāmāsa vaidēhyāḥ svarūpa marimardanaḥ||33||

sa tasmātpādapāddhīmānāplutya plavagarṣabhaḥ|
tatō varthitu mārēbhē sītāpratyayakāraṇāt||34||

mērumaṁdara saṁkāśō babhau dīptānalaprabhaḥ|
agratō vyavatasthē ca sītāyā vānarōttamaḥ||35||

hariḥ parvata saṁkāśaḥ tāmravaktrō mahābalaḥ|
vajradaṁṣṭrō nakhō bhīmō vaidēhīṁ idamabravīt||36||

saparvatavanōddēśāṁ sāṭṭaprākāra tōraṇām|
laṁkā mimāṁ sa nādhāṁ vā nayituṁ śakti rasti mē||37||

tadavasthāpyatāṁ buddhi ralaṁ dēvi vikāṁkṣayā|
viśōkaṁ kuru vaidēhi rāghavaṁ saha lakṣmaṇam||38||

taṁ dr̥ṣṭvā bhīmasaṁkāśaṁ uvāca janakātmajā|
padmapatraviśālākṣī māruta syaurasaṁ sutaṁ||39||

tavasatvaṁ balaṁ caiva vijānāmi mahākapē|
vāyōriva gatiṁ caiva tējaścāgnērivādbhutam||40||

prākr̥tōsnyaḥ kathaṁ cēmāṁ bhūmi māgaṁtu marhati|
udadhē rapramēyasya pāraṁ vānarapuṁgava||41||

jānāmi gamanē śaktiṁ nayanē cāpi tē mama|
avaśyaṁ saṁpradhā ryāśu kāryasiddhi rmahātmanaḥ||42||

ayuktaṁ tu kapiśrēṣṭha mama gaṁtuṁ tvayāsnagha|
vāyuvēga savēgasya vēgō māṁ mōhayēttava||43||

ahamākāśa māpannā hyuparyupari sāgaram|
prapatēyaṁ hi tē pr̥ṣṭhādbhayādvēgēna gacchataḥ||44||

patitā sāgarē cāhaṁ timinakrajhuṣākulē|
bhavēya māśu vivaśā yādasāmannamuttamam||45||

na ca śakṣyē tvayā sārthaṁ gaṁtuṁ śatruvināśana|
kaḷatravati saṁdēhaḥ tvayyapi syādasaṁśayaḥ||46||

hriyamāṇāṁ tu māṁ dr̥ṣṭvā rākṣasā bhīmavikramāḥ|
anugacchēyu rādiṣṭā rāvaṇēna durātmanā||47||

taistvaṁ parivr̥ta śśūraiḥ śūla mudgara pāṇibhiḥ|
bhavēstvaṁ saṁśayaṁ prāptō mayā vīra kaḷatravān||48||

sāyudhō bahavō vyōmni rākṣāsāstvaṁ nirāyudhaḥ|
kathaṁ śakṣyasi saṁyātuṁ māṁ caiva parirakṣitum||49||

yudhyamānasya rakṣōbhiḥ tava taiḥ krūrakarmabhiḥ|
prapatēyaṁ hi tē pr̥ṣṭhāt bhayārtā kapisattama||50||

atha rakṣāṁsi bhīmāni mahaṁti balavaṁti ca|
kathaṁcit sāṁparāyē tvāṁ jayēyuḥ kapisattama||51||

athavā yudhyamānasya patēyaṁ vimukhasya tē|
patitāṁ ca gr̥hītvā māṁ nayēyuḥ pāparākṣasāḥ||52||

māṁ vā harēyu stvaddastādviśasēyurathāpi vā|
avyavasthau hi dr̥śyētē yuddhē jayāparājayau||53||

ahaṁ vāpi vipadyēyaṁ rakṣōbhi rabhitarjitā|
tvatprayatnō hariśrēṣṭha bhavē nniṣphala ēva tu||54||

kāmaṁ tva masi paryāptō nihaṁtuṁ sarvarākṣasān |
rāghavasya yaśō hīyēttvayā śastaistu rākṣasaiḥ||55||

athavāssdāyā rakṣāṁsi nyasēyu ssaṁvr̥tē hi mām|
yatra tē nābhijānīyurharayō nāpi rāghavau||56||

āraṁbhastu madarthō yaṁ tatastava nirarthakaḥ|
tvayā hi saha rāmasya mahānāgamanē guṇaḥ||57||

mayi jīvita māyattaṁ rāghavasya mahātmanaḥ|
bhātr̥̄ṇāṁ ca mahābāhō tava rāja kulasya ca||58||

tau nirāśau madarthaṁ tu śōkasaṁtāpakarśitau|
saha sarvarkṣaharibhistyakṣataḥ prāṇa saṁgraham||59||

bhartr̥ bhaktiṁ puraskr̥tya rāmādanyasya vānara|
na spr̥śāmi śarīraṁ tu puṁsō vānara puṁgava||60||

yadahaṁ gātra saṁsparśaṁ rāvaṇasya balādgatā|
anīśā kiṁ kariṣyāmi vināthā vivaśā satī||61||

yadi rāmō daśagrīvamiha hatvā sa bāṁdhavam|
māmitō gr̥hya gacchēttattasya sadr̥śaṁ bhavēt||62||

śrutā hi dr̥ṣṭā śca mayā parākramā mahatmanastasya raṇāvimardinaḥ|
sa dēvagaṁdharvabhujaṁgarākṣasā bhavaṁti rāmēṇa samā hi saṁyugē||63||

samīkṣya taṁ saṁyati citrakārmukam mahābalaṁ vāsavatulyavikramam|
sa lakṣmaṇaṁ kō viṣahēta rāghavam hūtāśanaṁ dīpta mivānilēritam||64||

sa lakṣmaṇaṁ rāghava mājimardanam diśāgajaṁ mattamiva vyavasthitam|
sa hēta kō vānaramukhya saṁyugē yugāṁta sūryapratimaṁ śarārciṣam||65||

sa mē hariśrēṣṭha sa lakṣmaṇaṁ patiṁ sayūdhapaṁ kṣipra mihōpapādaya|
cirāya rāmaṁ prati śōkakarśitām kuruṣva māṁ vānaramukhya harṣitāṁ||66||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē saptatriṁśassargaḥ ||

|| Om tat sat ||


|| Om tat sat ||